A 588-13 Atharvavedīyaviniyoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 588/13
Title: Atharvavedīyaviniyoga
Dimensions: 24.8 x 12.6 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/254
Remarks:
Reel No. A 588-13 Inventory No.: 5264
Title Atharvavedīyaviniyoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.8 x 12.6 cm
Folios 20
Lines per Folio 11
Foliation figures on upper left-hand margin and lower right-hand margins of the verso
Place of Deposit NAK
Accession No. 3/254
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ namaḥ śrī-atharvavedāya ||
śaunakīyānāṃ mantrāṇāṃ yathāyathākāma viniyogavidhiṃ vyākhyāsyāmaḥ tatra ye triṣasā iti sūktena vacā jihvā saṃpātyābhimaṃtrya badhnāti medhākāmaḥ || 1 ||
ye triṣasā iti sūkte audumbarasamidha ādadhāni badhnāni sarvasaṃpatkāmaḥ || 2 || ye triṣasā iti sūktena audumbarasamidha ādadhāni grāmakāmaḥ || 3 || (fol. 1v1–4)
«End: »
aganma svariti ṛcādvayenādityam upatiṭṣhate sarveṣu tantreṣu || ṣiḍaśakāṃḍaṃ samāptam || || viṣasahim iti kāṃḍena puruṣaśarīram abhimaṃtrya āyuḥkāma || 1 || saptadaśamaṃ kāṃḍaṃ || || oṃ citsakhāyām iti kāṃḍena aṃtyeṣṭipitṛmedhapiṃḍa pitṛyajñe viniyogaḥ || 1 || aṣṭādaśakāṃḍaṃ samāptam || brahmakāṃḍasya mahāśāṃtyādau śāṃtikalpe viniyogaḥ || ekonaviṃśati samāptaḥ kāṃḍaḥ || śastrakāṃḍasya jyotiṣṭomādiṣū yajñeṣu sahasrasaṃvatsaraparyantā viniyogaḥ || iti viṃśatikāṃḍaḥ || (fol. 20r1–6)
«Colophon: »
atharvavedasya viniyogaḥ samāptaḥ || śrīmatkālarājāya (fol. 20r6)
Microfilm Details
Reel No. A 588/13
Date of Filming 29-05-1973
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 21-01-2010
Bibliography