A 588-13 Atharvavedīyaviniyoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 588/13
Title: Atharvavedīyaviniyoga
Dimensions: 24.8 x 12.6 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/254
Remarks:


Reel No. A 588-13 Inventory No.: 5264

Title Atharvavedīyaviniyoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.8 x 12.6 cm

Folios 20

Lines per Folio 11

Foliation figures on upper left-hand margin and lower right-hand margins of the verso

Place of Deposit NAK

Accession No. 3/254

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

oṃ namaḥ śrī-atharvavedāya ||

śaunakīyānāṃ mantrāṇāṃ yathāyathākāma viniyogavidhiṃ vyākhyāsyāmaḥ tatra ye triṣasā iti sūktena vacā jihvā saṃpātyābhimaṃtrya badhnāti medhākāmaḥ || 1 ||

ye triṣasā iti sūkte audumbarasamidha ādadhāni badhnāni sarvasaṃpatkāmaḥ || 2 || ye triṣasā iti sūktena audumbarasamidha ādadhāni grāmakāmaḥ || 3 || (fol. 1v1–4)

«End: »

aganma svariti ṛcādvayenādityam upatiṭṣhate sarveṣu tantreṣu || ṣiḍaśakāṃḍaṃ samāptam || || viṣasahim iti kāṃḍena puruṣaśarīram abhimaṃtrya āyuḥkāma || 1 || saptadaśamaṃ kāṃḍaṃ || || oṃ citsakhāyām iti kāṃḍena aṃtyeṣṭipitṛmedhapiṃḍa pitṛyajñe viniyogaḥ || 1 || aṣṭādaśakāṃḍaṃ samāptam || brahmakāṃḍasya mahāśāṃtyādau śāṃtikalpe viniyogaḥ || ekonaviṃśati samāptaḥ kāṃḍaḥ || śastrakāṃḍasya jyotiṣṭomādiṣū yajñeṣu sahasrasaṃvatsaraparyantā viniyogaḥ || iti viṃśatikāṃḍaḥ || (fol. 20r1–6)

«Colophon: »

atharvavedasya viniyogaḥ samāptaḥ || śrīmatkālarājāya (fol. 20r6)

Microfilm Details

Reel No. A 588/13

Date of Filming 29-05-1973

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 21-01-2010

Bibliography